Declension table of ?viruddhadhī

Deva

MasculineSingularDualPlural
Nominativeviruddhadhīḥ viruddhadhyā viruddhadhyaḥ
Vocativeviruddhadhīḥ viruddhadhi viruddhadhyā viruddhadhyaḥ
Accusativeviruddhadhyam viruddhadhyā viruddhadhyaḥ
Instrumentalviruddhadhyā viruddhadhībhyām viruddhadhībhiḥ
Dativeviruddhadhye viruddhadhībhyām viruddhadhībhyaḥ
Ablativeviruddhadhyaḥ viruddhadhībhyām viruddhadhībhyaḥ
Genitiveviruddhadhyaḥ viruddhadhyoḥ viruddhadhīnām
Locativeviruddhadhyi viruddhadhyām viruddhadhyoḥ viruddhadhīṣu

Compound viruddhadhi - viruddhadhī -

Adverb -viruddhadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria