Declension table of ?viruddhārthā

Deva

FeminineSingularDualPlural
Nominativeviruddhārthā viruddhārthe viruddhārthāḥ
Vocativeviruddhārthe viruddhārthe viruddhārthāḥ
Accusativeviruddhārthām viruddhārthe viruddhārthāḥ
Instrumentalviruddhārthayā viruddhārthābhyām viruddhārthābhiḥ
Dativeviruddhārthāyai viruddhārthābhyām viruddhārthābhyaḥ
Ablativeviruddhārthāyāḥ viruddhārthābhyām viruddhārthābhyaḥ
Genitiveviruddhārthāyāḥ viruddhārthayoḥ viruddhārthānām
Locativeviruddhārthāyām viruddhārthayoḥ viruddhārthāsu

Adverb -viruddhārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria