Declension table of ?viruddhācaraṇa

Deva

NeuterSingularDualPlural
Nominativeviruddhācaraṇam viruddhācaraṇe viruddhācaraṇāni
Vocativeviruddhācaraṇa viruddhācaraṇe viruddhācaraṇāni
Accusativeviruddhācaraṇam viruddhācaraṇe viruddhācaraṇāni
Instrumentalviruddhācaraṇena viruddhācaraṇābhyām viruddhācaraṇaiḥ
Dativeviruddhācaraṇāya viruddhācaraṇābhyām viruddhācaraṇebhyaḥ
Ablativeviruddhācaraṇāt viruddhācaraṇābhyām viruddhācaraṇebhyaḥ
Genitiveviruddhācaraṇasya viruddhācaraṇayoḥ viruddhācaraṇānām
Locativeviruddhācaraṇe viruddhācaraṇayoḥ viruddhācaraṇeṣu

Compound viruddhācaraṇa -

Adverb -viruddhācaraṇam -viruddhācaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria