Declension table of ?viruddhā

Deva

FeminineSingularDualPlural
Nominativeviruddhā viruddhe viruddhāḥ
Vocativeviruddhe viruddhe viruddhāḥ
Accusativeviruddhām viruddhe viruddhāḥ
Instrumentalviruddhayā viruddhābhyām viruddhābhiḥ
Dativeviruddhāyai viruddhābhyām viruddhābhyaḥ
Ablativeviruddhāyāḥ viruddhābhyām viruddhābhyaḥ
Genitiveviruddhāyāḥ viruddhayoḥ viruddhānām
Locativeviruddhāyām viruddhayoḥ viruddhāsu

Adverb -viruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria