Declension table of ?virohaṇa

Deva

NeuterSingularDualPlural
Nominativevirohaṇam virohaṇe virohaṇāni
Vocativevirohaṇa virohaṇe virohaṇāni
Accusativevirohaṇam virohaṇe virohaṇāni
Instrumentalvirohaṇena virohaṇābhyām virohaṇaiḥ
Dativevirohaṇāya virohaṇābhyām virohaṇebhyaḥ
Ablativevirohaṇāt virohaṇābhyām virohaṇebhyaḥ
Genitivevirohaṇasya virohaṇayoḥ virohaṇānām
Locativevirohaṇe virohaṇayoḥ virohaṇeṣu

Compound virohaṇa -

Adverb -virohaṇam -virohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria