Declension table of ?virodhipuruṣakāra

Deva

MasculineSingularDualPlural
Nominativevirodhipuruṣakāraḥ virodhipuruṣakārau virodhipuruṣakārāḥ
Vocativevirodhipuruṣakāra virodhipuruṣakārau virodhipuruṣakārāḥ
Accusativevirodhipuruṣakāram virodhipuruṣakārau virodhipuruṣakārān
Instrumentalvirodhipuruṣakāreṇa virodhipuruṣakārābhyām virodhipuruṣakāraiḥ virodhipuruṣakārebhiḥ
Dativevirodhipuruṣakārāya virodhipuruṣakārābhyām virodhipuruṣakārebhyaḥ
Ablativevirodhipuruṣakārāt virodhipuruṣakārābhyām virodhipuruṣakārebhyaḥ
Genitivevirodhipuruṣakārasya virodhipuruṣakārayoḥ virodhipuruṣakārāṇām
Locativevirodhipuruṣakāre virodhipuruṣakārayoḥ virodhipuruṣakāreṣu

Compound virodhipuruṣakāra -

Adverb -virodhipuruṣakāram -virodhipuruṣakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria