Declension table of ?virodhikā

Deva

FeminineSingularDualPlural
Nominativevirodhikā virodhike virodhikāḥ
Vocativevirodhike virodhike virodhikāḥ
Accusativevirodhikām virodhike virodhikāḥ
Instrumentalvirodhikayā virodhikābhyām virodhikābhiḥ
Dativevirodhikāyai virodhikābhyām virodhikābhyaḥ
Ablativevirodhikāyāḥ virodhikābhyām virodhikābhyaḥ
Genitivevirodhikāyāḥ virodhikayoḥ virodhikānām
Locativevirodhikāyām virodhikayoḥ virodhikāsu

Adverb -virodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria