Declension table of ?virodhanā

Deva

FeminineSingularDualPlural
Nominativevirodhanā virodhane virodhanāḥ
Vocativevirodhane virodhane virodhanāḥ
Accusativevirodhanām virodhane virodhanāḥ
Instrumentalvirodhanayā virodhanābhyām virodhanābhiḥ
Dativevirodhanāyai virodhanābhyām virodhanābhyaḥ
Ablativevirodhanāyāḥ virodhanābhyām virodhanābhyaḥ
Genitivevirodhanāyāḥ virodhanayoḥ virodhanānām
Locativevirodhanāyām virodhanayoḥ virodhanāsu

Adverb -virodhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria