Declension table of ?viroddhavyā

Deva

FeminineSingularDualPlural
Nominativeviroddhavyā viroddhavye viroddhavyāḥ
Vocativeviroddhavye viroddhavye viroddhavyāḥ
Accusativeviroddhavyām viroddhavye viroddhavyāḥ
Instrumentalviroddhavyayā viroddhavyābhyām viroddhavyābhiḥ
Dativeviroddhavyāyai viroddhavyābhyām viroddhavyābhyaḥ
Ablativeviroddhavyāyāḥ viroddhavyābhyām viroddhavyābhyaḥ
Genitiveviroddhavyāyāḥ viroddhavyayoḥ viroddhavyānām
Locativeviroddhavyāyām viroddhavyayoḥ viroddhavyāsu

Adverb -viroddhavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria