Declension table of ?viroddhavya

Deva

NeuterSingularDualPlural
Nominativeviroddhavyam viroddhavye viroddhavyāni
Vocativeviroddhavya viroddhavye viroddhavyāni
Accusativeviroddhavyam viroddhavye viroddhavyāni
Instrumentalviroddhavyena viroddhavyābhyām viroddhavyaiḥ
Dativeviroddhavyāya viroddhavyābhyām viroddhavyebhyaḥ
Ablativeviroddhavyāt viroddhavyābhyām viroddhavyebhyaḥ
Genitiveviroddhavyasya viroddhavyayoḥ viroddhavyānām
Locativeviroddhavye viroddhavyayoḥ viroddhavyeṣu

Compound viroddhavya -

Adverb -viroddhavyam -viroddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria