Declension table of ?virociṣṇu

Deva

NeuterSingularDualPlural
Nominativevirociṣṇu virociṣṇunī virociṣṇūni
Vocativevirociṣṇu virociṣṇunī virociṣṇūni
Accusativevirociṣṇu virociṣṇunī virociṣṇūni
Instrumentalvirociṣṇunā virociṣṇubhyām virociṣṇubhiḥ
Dativevirociṣṇune virociṣṇubhyām virociṣṇubhyaḥ
Ablativevirociṣṇunaḥ virociṣṇubhyām virociṣṇubhyaḥ
Genitivevirociṣṇunaḥ virociṣṇunoḥ virociṣṇūnām
Locativevirociṣṇuni virociṣṇunoḥ virociṣṇuṣu

Compound virociṣṇu -

Adverb -virociṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria