Declension table of ?virociṣṇu

Deva

MasculineSingularDualPlural
Nominativevirociṣṇuḥ virociṣṇū virociṣṇavaḥ
Vocativevirociṣṇo virociṣṇū virociṣṇavaḥ
Accusativevirociṣṇum virociṣṇū virociṣṇūn
Instrumentalvirociṣṇunā virociṣṇubhyām virociṣṇubhiḥ
Dativevirociṣṇave virociṣṇubhyām virociṣṇubhyaḥ
Ablativevirociṣṇoḥ virociṣṇubhyām virociṣṇubhyaḥ
Genitivevirociṣṇoḥ virociṣṇvoḥ virociṣṇūnām
Locativevirociṣṇau virociṣṇvoḥ virociṣṇuṣu

Compound virociṣṇu -

Adverb -virociṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria