सुबन्तावली ?विरोचनसुत

Roma

पुमान्एकद्विबहु
प्रथमाविरोचनसुतः विरोचनसुतौ विरोचनसुताः
सम्बोधनम्विरोचनसुत विरोचनसुतौ विरोचनसुताः
द्वितीयाविरोचनसुतम् विरोचनसुतौ विरोचनसुतान्
तृतीयाविरोचनसुतेन विरोचनसुताभ्याम् विरोचनसुतैः विरोचनसुतेभिः
चतुर्थीविरोचनसुताय विरोचनसुताभ्याम् विरोचनसुतेभ्यः
पञ्चमीविरोचनसुतात् विरोचनसुताभ्याम् विरोचनसुतेभ्यः
षष्ठीविरोचनसुतस्य विरोचनसुतयोः विरोचनसुतानाम्
सप्तमीविरोचनसुते विरोचनसुतयोः विरोचनसुतेषु

समास विरोचनसुत

अव्यय ॰विरोचनसुतम् ॰विरोचनसुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria