सुबन्तावली ?विरिञ्चिगोल

Roma

पुमान्एकद्विबहु
प्रथमाविरिञ्चिगोलः विरिञ्चिगोलौ विरिञ्चिगोलाः
सम्बोधनम्विरिञ्चिगोल विरिञ्चिगोलौ विरिञ्चिगोलाः
द्वितीयाविरिञ्चिगोलम् विरिञ्चिगोलौ विरिञ्चिगोलान्
तृतीयाविरिञ्चिगोलेन विरिञ्चिगोलाभ्याम् विरिञ्चिगोलैः विरिञ्चिगोलेभिः
चतुर्थीविरिञ्चिगोलाय विरिञ्चिगोलाभ्याम् विरिञ्चिगोलेभ्यः
पञ्चमीविरिञ्चिगोलात् विरिञ्चिगोलाभ्याम् विरिञ्चिगोलेभ्यः
षष्ठीविरिञ्चिगोलस्य विरिञ्चिगोलयोः विरिञ्चिगोलानाम्
सप्तमीविरिञ्चिगोले विरिञ्चिगोलयोः विरिञ्चिगोलेषु

समास विरिञ्चिगोल

अव्यय ॰विरिञ्चिगोलम् ॰विरिञ्चिगोलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria