Declension table of ?viriṣṭā

Deva

FeminineSingularDualPlural
Nominativeviriṣṭā viriṣṭe viriṣṭāḥ
Vocativeviriṣṭe viriṣṭe viriṣṭāḥ
Accusativeviriṣṭām viriṣṭe viriṣṭāḥ
Instrumentalviriṣṭayā viriṣṭābhyām viriṣṭābhiḥ
Dativeviriṣṭāyai viriṣṭābhyām viriṣṭābhyaḥ
Ablativeviriṣṭāyāḥ viriṣṭābhyām viriṣṭābhyaḥ
Genitiveviriṣṭāyāḥ viriṣṭayoḥ viriṣṭānām
Locativeviriṣṭāyām viriṣṭayoḥ viriṣṭāsu

Adverb -viriṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria