Declension table of vireka

Deva

MasculineSingularDualPlural
Nominativevirekaḥ virekau virekāḥ
Vocativevireka virekau virekāḥ
Accusativevirekam virekau virekān
Instrumentalvirekeṇa virekābhyām virekaiḥ virekebhiḥ
Dativevirekāya virekābhyām virekebhyaḥ
Ablativevirekāt virekābhyām virekebhyaḥ
Genitivevirekasya virekayoḥ virekāṇām
Locativevireke virekayoḥ virekeṣu

Compound vireka -

Adverb -virekam -virekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria