Declension table of ?virecya

Deva

MasculineSingularDualPlural
Nominativevirecyaḥ virecyau virecyāḥ
Vocativevirecya virecyau virecyāḥ
Accusativevirecyam virecyau virecyān
Instrumentalvirecyena virecyābhyām virecyaiḥ virecyebhiḥ
Dativevirecyāya virecyābhyām virecyebhyaḥ
Ablativevirecyāt virecyābhyām virecyebhyaḥ
Genitivevirecyasya virecyayoḥ virecyānām
Locativevirecye virecyayoḥ virecyeṣu

Compound virecya -

Adverb -virecyam -virecyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria