Declension table of ?virebhita

Deva

NeuterSingularDualPlural
Nominativevirebhitam virebhite virebhitāni
Vocativevirebhita virebhite virebhitāni
Accusativevirebhitam virebhite virebhitāni
Instrumentalvirebhitena virebhitābhyām virebhitaiḥ
Dativevirebhitāya virebhitābhyām virebhitebhyaḥ
Ablativevirebhitāt virebhitābhyām virebhitebhyaḥ
Genitivevirebhitasya virebhitayoḥ virebhitānām
Locativevirebhite virebhitayoḥ virebhiteṣu

Compound virebhita -

Adverb -virebhitam -virebhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria