Declension table of ?virañjita

Deva

MasculineSingularDualPlural
Nominativevirañjitaḥ virañjitau virañjitāḥ
Vocativevirañjita virañjitau virañjitāḥ
Accusativevirañjitam virañjitau virañjitān
Instrumentalvirañjitena virañjitābhyām virañjitaiḥ virañjitebhiḥ
Dativevirañjitāya virañjitābhyām virañjitebhyaḥ
Ablativevirañjitāt virañjitābhyām virañjitebhyaḥ
Genitivevirañjitasya virañjitayoḥ virañjitānām
Locativevirañjite virañjitayoḥ virañjiteṣu

Compound virañjita -

Adverb -virañjitam -virañjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria