Declension table of ?virataprasaṅgā

Deva

FeminineSingularDualPlural
Nominativevirataprasaṅgā virataprasaṅge virataprasaṅgāḥ
Vocativevirataprasaṅge virataprasaṅge virataprasaṅgāḥ
Accusativevirataprasaṅgām virataprasaṅge virataprasaṅgāḥ
Instrumentalvirataprasaṅgayā virataprasaṅgābhyām virataprasaṅgābhiḥ
Dativevirataprasaṅgāyai virataprasaṅgābhyām virataprasaṅgābhyaḥ
Ablativevirataprasaṅgāyāḥ virataprasaṅgābhyām virataprasaṅgābhyaḥ
Genitivevirataprasaṅgāyāḥ virataprasaṅgayoḥ virataprasaṅgānām
Locativevirataprasaṅgāyām virataprasaṅgayoḥ virataprasaṅgāsu

Adverb -virataprasaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria