सुबन्तावली ?विरतप्रसङ्ग

Roma

नपुंसकम्एकद्विबहु
प्रथमाविरतप्रसङ्गम् विरतप्रसङ्गे विरतप्रसङ्गानि
सम्बोधनम्विरतप्रसङ्ग विरतप्रसङ्गे विरतप्रसङ्गानि
द्वितीयाविरतप्रसङ्गम् विरतप्रसङ्गे विरतप्रसङ्गानि
तृतीयाविरतप्रसङ्गेन विरतप्रसङ्गाभ्याम् विरतप्रसङ्गैः
चतुर्थीविरतप्रसङ्गाय विरतप्रसङ्गाभ्याम् विरतप्रसङ्गेभ्यः
पञ्चमीविरतप्रसङ्गात् विरतप्रसङ्गाभ्याम् विरतप्रसङ्गेभ्यः
षष्ठीविरतप्रसङ्गस्य विरतप्रसङ्गयोः विरतप्रसङ्गानाम्
सप्तमीविरतप्रसङ्गे विरतप्रसङ्गयोः विरतप्रसङ्गेषु

समास विरतप्रसङ्ग

अव्यय ॰विरतप्रसङ्गम् ॰विरतप्रसङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria