सुबन्तावली ?विरसाननत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाविरसाननत्वम् विरसाननत्वे विरसाननत्वानि
सम्बोधनम्विरसाननत्व विरसाननत्वे विरसाननत्वानि
द्वितीयाविरसाननत्वम् विरसाननत्वे विरसाननत्वानि
तृतीयाविरसाननत्वेन विरसाननत्वाभ्याम् विरसाननत्वैः
चतुर्थीविरसाननत्वाय विरसाननत्वाभ्याम् विरसाननत्वेभ्यः
पञ्चमीविरसाननत्वात् विरसाननत्वाभ्याम् विरसाननत्वेभ्यः
षष्ठीविरसाननत्वस्य विरसाननत्वयोः विरसाननत्वानाम्
सप्तमीविरसाननत्वे विरसाननत्वयोः विरसाननत्वेषु

समास विरसाननत्व

अव्यय ॰विरसाननत्वम् ॰विरसाननत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria