सुबन्तावली ?विरलता

Roma

स्त्रीएकद्विबहु
प्रथमाविरलता विरलते विरलताः
सम्बोधनम्विरलते विरलते विरलताः
द्वितीयाविरलताम् विरलते विरलताः
तृतीयाविरलतया विरलताभ्याम् विरलताभिः
चतुर्थीविरलतायै विरलताभ्याम् विरलताभ्यः
पञ्चमीविरलतायाः विरलताभ्याम् विरलताभ्यः
षष्ठीविरलतायाः विरलतयोः विरलतानाम्
सप्तमीविरलतायाम् विरलतयोः विरलतासु

अव्यय ॰विरलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria