सुबन्तावली ?विरलपातका

Roma

स्त्रीएकद्विबहु
प्रथमाविरलपातका विरलपातके विरलपातकाः
सम्बोधनम्विरलपातके विरलपातके विरलपातकाः
द्वितीयाविरलपातकाम् विरलपातके विरलपातकाः
तृतीयाविरलपातकया विरलपातकाभ्याम् विरलपातकाभिः
चतुर्थीविरलपातकायै विरलपातकाभ्याम् विरलपातकाभ्यः
पञ्चमीविरलपातकायाः विरलपातकाभ्याम् विरलपातकाभ्यः
षष्ठीविरलपातकायाः विरलपातकयोः विरलपातकानाम्
सप्तमीविरलपातकायाम् विरलपातकयोः विरलपातकासु

अव्यय ॰विरलपातकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria