सुबन्तावली ?विरलपातक

Roma

नपुंसकम्एकद्विबहु
प्रथमाविरलपातकम् विरलपातके विरलपातकानि
सम्बोधनम्विरलपातक विरलपातके विरलपातकानि
द्वितीयाविरलपातकम् विरलपातके विरलपातकानि
तृतीयाविरलपातकेन विरलपातकाभ्याम् विरलपातकैः
चतुर्थीविरलपातकाय विरलपातकाभ्याम् विरलपातकेभ्यः
पञ्चमीविरलपातकात् विरलपातकाभ्याम् विरलपातकेभ्यः
षष्ठीविरलपातकस्य विरलपातकयोः विरलपातकानाम्
सप्तमीविरलपातके विरलपातकयोः विरलपातकेषु

समास विरलपातक

अव्यय ॰विरलपातकम् ॰विरलपातकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria