सुबन्तावली ?विरलपातक

Roma

पुमान्एकद्विबहु
प्रथमाविरलपातकः विरलपातकौ विरलपातकाः
सम्बोधनम्विरलपातक विरलपातकौ विरलपातकाः
द्वितीयाविरलपातकम् विरलपातकौ विरलपातकान्
तृतीयाविरलपातकेन विरलपातकाभ्याम् विरलपातकैः विरलपातकेभिः
चतुर्थीविरलपातकाय विरलपातकाभ्याम् विरलपातकेभ्यः
पञ्चमीविरलपातकात् विरलपातकाभ्याम् विरलपातकेभ्यः
षष्ठीविरलपातकस्य विरलपातकयोः विरलपातकानाम्
सप्तमीविरलपातके विरलपातकयोः विरलपातकेषु

समास विरलपातक

अव्यय ॰विरलपातकम् ॰विरलपातकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria