सुबन्तावली ?विरलपार्श्वग

Roma

नपुंसकम्एकद्विबहु
प्रथमाविरलपार्श्वगम् विरलपार्श्वगे विरलपार्श्वगानि
सम्बोधनम्विरलपार्श्वग विरलपार्श्वगे विरलपार्श्वगानि
द्वितीयाविरलपार्श्वगम् विरलपार्श्वगे विरलपार्श्वगानि
तृतीयाविरलपार्श्वगेन विरलपार्श्वगाभ्याम् विरलपार्श्वगैः
चतुर्थीविरलपार्श्वगाय विरलपार्श्वगाभ्याम् विरलपार्श्वगेभ्यः
पञ्चमीविरलपार्श्वगात् विरलपार्श्वगाभ्याम् विरलपार्श्वगेभ्यः
षष्ठीविरलपार्श्वगस्य विरलपार्श्वगयोः विरलपार्श्वगानाम्
सप्तमीविरलपार्श्वगे विरलपार्श्वगयोः विरलपार्श्वगेषु

समास विरलपार्श्वग

अव्यय ॰विरलपार्श्वगम् ॰विरलपार्श्वगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria