सुबन्तावली ?विरलद्रवा

Roma

स्त्रीएकद्विबहु
प्रथमाविरलद्रवा विरलद्रवे विरलद्रवाः
सम्बोधनम्विरलद्रवे विरलद्रवे विरलद्रवाः
द्वितीयाविरलद्रवाम् विरलद्रवे विरलद्रवाः
तृतीयाविरलद्रवया विरलद्रवाभ्याम् विरलद्रवाभिः
चतुर्थीविरलद्रवायै विरलद्रवाभ्याम् विरलद्रवाभ्यः
पञ्चमीविरलद्रवायाः विरलद्रवाभ्याम् विरलद्रवाभ्यः
षष्ठीविरलद्रवायाः विरलद्रवयोः विरलद्रवाणाम्
सप्तमीविरलद्रवायाम् विरलद्रवयोः विरलद्रवासु

अव्यय ॰विरलद्रवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria