सुबन्तावली ?विरलभक्ति

Roma

पुमान्एकद्विबहु
प्रथमाविरलभक्तिः विरलभक्ती विरलभक्तयः
सम्बोधनम्विरलभक्ते विरलभक्ती विरलभक्तयः
द्वितीयाविरलभक्तिम् विरलभक्ती विरलभक्तीन्
तृतीयाविरलभक्तिना विरलभक्तिभ्याम् विरलभक्तिभिः
चतुर्थीविरलभक्तये विरलभक्तिभ्याम् विरलभक्तिभ्यः
पञ्चमीविरलभक्तेः विरलभक्तिभ्याम् विरलभक्तिभ्यः
षष्ठीविरलभक्तेः विरलभक्त्योः विरलभक्तीनाम्
सप्तमीविरलभक्तौ विरलभक्त्योः विरलभक्तिषु

समास विरलभक्ति

अव्यय ॰विरलभक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria