सुबन्तावली ?विरलाङ्गुलि आ

Roma

स्त्रीएकद्विबहु
प्रथमाविरलाङ्गुलि आ विरलाङ्गुलि ए विरलाङ्गुलि आः
सम्बोधनम्विरलाङ्गुलि ए विरलाङ्गुलि ए विरलाङ्गुलि आः
द्वितीयाविरलाङ्गुलि आम् विरलाङ्गुलि ए विरलाङ्गुलि आः
तृतीयाविरलाङ्गुलि अया विरलाङ्गुलि आभ्याम् विरलाङ्गुलि आभिः
चतुर्थीविरलाङ्गुलि आयै विरलाङ्गुलि आभ्याम् विरलाङ्गुलि आभ्यः
पञ्चमीविरलाङ्गुलि आयाः विरलाङ्गुलि आभ्याम् विरलाङ्गुलि आभ्यः
षष्ठीविरलाङ्गुलि आयाः विरलाङ्गुलि अयोः विरलाङ्गुलि आनाम्
सप्तमीविरलाङ्गुलि आयाम् विरलाङ्गुलि अयोः विरलाङ्गुलि आसु

अव्यय ॰विरलाङ्गुलि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria