सुबन्तावली ?विरला

Roma

स्त्रीएकद्विबहु
प्रथमाविरला विरले विरलाः
सम्बोधनम्विरले विरले विरलाः
द्वितीयाविरलाम् विरले विरलाः
तृतीयाविरलया विरलाभ्याम् विरलाभिः
चतुर्थीविरलायै विरलाभ्याम् विरलाभ्यः
पञ्चमीविरलायाः विरलाभ्याम् विरलाभ्यः
षष्ठीविरलायाः विरलयोः विरलानाम्
सप्तमीविरलायाम् विरलयोः विरलासु

अव्यय ॰विरलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria