Declension table of viraktimat

Deva

MasculineSingularDualPlural
Nominativeviraktimān viraktimantau viraktimantaḥ
Vocativeviraktiman viraktimantau viraktimantaḥ
Accusativeviraktimantam viraktimantau viraktimataḥ
Instrumentalviraktimatā viraktimadbhyām viraktimadbhiḥ
Dativeviraktimate viraktimadbhyām viraktimadbhyaḥ
Ablativeviraktimataḥ viraktimadbhyām viraktimadbhyaḥ
Genitiveviraktimataḥ viraktimatoḥ viraktimatām
Locativeviraktimati viraktimatoḥ viraktimatsu

Compound viraktimat -

Adverb -viraktimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria