सुबन्तावली ?विरक्तहृदय

Roma

नपुंसकम्एकद्विबहु
प्रथमाविरक्तहृदयम् विरक्तहृदये विरक्तहृदयानि
सम्बोधनम्विरक्तहृदय विरक्तहृदये विरक्तहृदयानि
द्वितीयाविरक्तहृदयम् विरक्तहृदये विरक्तहृदयानि
तृतीयाविरक्तहृदयेन विरक्तहृदयाभ्याम् विरक्तहृदयैः
चतुर्थीविरक्तहृदयाय विरक्तहृदयाभ्याम् विरक्तहृदयेभ्यः
पञ्चमीविरक्तहृदयात् विरक्तहृदयाभ्याम् विरक्तहृदयेभ्यः
षष्ठीविरक्तहृदयस्य विरक्तहृदययोः विरक्तहृदयानाम्
सप्तमीविरक्तहृदये विरक्तहृदययोः विरक्तहृदयेषु

समास विरक्तहृदय

अव्यय ॰विरक्तहृदयम् ॰विरक्तहृदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria