Declension table of ?viraktabhāva

Deva

MasculineSingularDualPlural
Nominativeviraktabhāvaḥ viraktabhāvau viraktabhāvāḥ
Vocativeviraktabhāva viraktabhāvau viraktabhāvāḥ
Accusativeviraktabhāvam viraktabhāvau viraktabhāvān
Instrumentalviraktabhāvena viraktabhāvābhyām viraktabhāvaiḥ viraktabhāvebhiḥ
Dativeviraktabhāvāya viraktabhāvābhyām viraktabhāvebhyaḥ
Ablativeviraktabhāvāt viraktabhāvābhyām viraktabhāvebhyaḥ
Genitiveviraktabhāvasya viraktabhāvayoḥ viraktabhāvānām
Locativeviraktabhāve viraktabhāvayoḥ viraktabhāveṣu

Compound viraktabhāva -

Adverb -viraktabhāvam -viraktabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria