Declension table of ?viraktā

Deva

FeminineSingularDualPlural
Nominativeviraktā virakte viraktāḥ
Vocativevirakte virakte viraktāḥ
Accusativeviraktām virakte viraktāḥ
Instrumentalviraktayā viraktābhyām viraktābhiḥ
Dativeviraktāyai viraktābhyām viraktābhyaḥ
Ablativeviraktāyāḥ viraktābhyām viraktābhyaḥ
Genitiveviraktāyāḥ viraktayoḥ viraktānām
Locativeviraktāyām viraktayoḥ viraktāsu

Adverb -viraktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria