सुबन्तावली ?विरजस्तेजोम्बरभूषणा

Roma

स्त्रीएकद्विबहु
प्रथमाविरजस्तेजोम्बरभूषणा विरजस्तेजोम्बरभूषणे विरजस्तेजोम्बरभूषणाः
सम्बोधनम्विरजस्तेजोम्बरभूषणे विरजस्तेजोम्बरभूषणे विरजस्तेजोम्बरभूषणाः
द्वितीयाविरजस्तेजोम्बरभूषणाम् विरजस्तेजोम्बरभूषणे विरजस्तेजोम्बरभूषणाः
तृतीयाविरजस्तेजोम्बरभूषणया विरजस्तेजोम्बरभूषणाभ्याम् विरजस्तेजोम्बरभूषणाभिः
चतुर्थीविरजस्तेजोम्बरभूषणायै विरजस्तेजोम्बरभूषणाभ्याम् विरजस्तेजोम्बरभूषणाभ्यः
पञ्चमीविरजस्तेजोम्बरभूषणायाः विरजस्तेजोम्बरभूषणाभ्याम् विरजस्तेजोम्बरभूषणाभ्यः
षष्ठीविरजस्तेजोम्बरभूषणायाः विरजस्तेजोम्बरभूषणयोः विरजस्तेजोम्बरभूषणानाम्
सप्तमीविरजस्तेजोम्बरभूषणायाम् विरजस्तेजोम्बरभूषणयोः विरजस्तेजोम्बरभूषणासु

अव्यय ॰विरजस्तेजोम्बरभूषणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria