सुबन्तावली ?विरजस्तमस्

Roma

पुमान्एकद्विबहु
प्रथमाविरजस्तमाः विरजस्तमसौ विरजस्तमसः
सम्बोधनम्विरजस्तमः विरजस्तमसौ विरजस्तमसः
द्वितीयाविरजस्तमसम् विरजस्तमसौ विरजस्तमसः
तृतीयाविरजस्तमसा विरजस्तमोभ्याम् विरजस्तमोभिः
चतुर्थीविरजस्तमसे विरजस्तमोभ्याम् विरजस्तमोभ्यः
पञ्चमीविरजस्तमसः विरजस्तमोभ्याम् विरजस्तमोभ्यः
षष्ठीविरजस्तमसः विरजस्तमसोः विरजस्तमसाम्
सप्तमीविरजस्तमसि विरजस्तमसोः विरजस्तमःसु

समास विरजस्तमस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria