सुबन्तावली ?विरजप्रभ

Roma

पुमान्एकद्विबहु
प्रथमाविरजप्रभः विरजप्रभौ विरजप्रभाः
सम्बोधनम्विरजप्रभ विरजप्रभौ विरजप्रभाः
द्वितीयाविरजप्रभम् विरजप्रभौ विरजप्रभान्
तृतीयाविरजप्रभेण विरजप्रभाभ्याम् विरजप्रभैः विरजप्रभेभिः
चतुर्थीविरजप्रभाय विरजप्रभाभ्याम् विरजप्रभेभ्यः
पञ्चमीविरजप्रभात् विरजप्रभाभ्याम् विरजप्रभेभ्यः
षष्ठीविरजप्रभस्य विरजप्रभयोः विरजप्रभाणाम्
सप्तमीविरजप्रभे विरजप्रभयोः विरजप्रभेषु

समास विरजप्रभ

अव्यय ॰विरजप्रभम् ॰विरजप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria