सुबन्तावली ?विरजना

Roma

स्त्रीएकद्विबहु
प्रथमाविरजना विरजने विरजनाः
सम्बोधनम्विरजने विरजने विरजनाः
द्वितीयाविरजनाम् विरजने विरजनाः
तृतीयाविरजनया विरजनाभ्याम् विरजनाभिः
चतुर्थीविरजनायै विरजनाभ्याम् विरजनाभ्यः
पञ्चमीविरजनायाः विरजनाभ्याम् विरजनाभ्यः
षष्ठीविरजनायाः विरजनयोः विरजनानाम्
सप्तमीविरजनायाम् विरजनयोः विरजनासु

अव्यय ॰विरजनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria