Declension table of ?virahavyāpad

Deva

MasculineSingularDualPlural
Nominativevirahavyāpāt virahavyāpādau virahavyāpādaḥ
Vocativevirahavyāpāt virahavyāpādau virahavyāpādaḥ
Accusativevirahavyāpādam virahavyāpādau virahavyāpādaḥ
Instrumentalvirahavyāpadā virahavyāpādbhyām virahavyāpādbhiḥ
Dativevirahavyāpade virahavyāpādbhyām virahavyāpādbhyaḥ
Ablativevirahavyāpadaḥ virahavyāpādbhyām virahavyāpādbhyaḥ
Genitivevirahavyāpadaḥ virahavyāpādoḥ virahavyāpādām
Locativevirahavyāpadi virahavyāpādoḥ virahavyāpātsu

Compound virahavyāpat -

Adverb -virahavyāpat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria