सुबन्तावली ?विरहज्वर

Roma

पुमान्एकद्विबहु
प्रथमाविरहज्वरः विरहज्वरौ विरहज्वराः
सम्बोधनम्विरहज्वर विरहज्वरौ विरहज्वराः
द्वितीयाविरहज्वरम् विरहज्वरौ विरहज्वरान्
तृतीयाविरहज्वरेण विरहज्वराभ्याम् विरहज्वरैः विरहज्वरेभिः
चतुर्थीविरहज्वराय विरहज्वराभ्याम् विरहज्वरेभ्यः
पञ्चमीविरहज्वरात् विरहज्वराभ्याम् विरहज्वरेभ्यः
षष्ठीविरहज्वरस्य विरहज्वरयोः विरहज्वराणाम्
सप्तमीविरहज्वरे विरहज्वरयोः विरहज्वरेषु

समास विरहज्वर

अव्यय ॰विरहज्वरम् ॰विरहज्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria