सुबन्तावली ?विरहजनित

Roma

नपुंसकम्एकद्विबहु
प्रथमाविरहजनितम् विरहजनिते विरहजनितानि
सम्बोधनम्विरहजनित विरहजनिते विरहजनितानि
द्वितीयाविरहजनितम् विरहजनिते विरहजनितानि
तृतीयाविरहजनितेन विरहजनिताभ्याम् विरहजनितैः
चतुर्थीविरहजनिताय विरहजनिताभ्याम् विरहजनितेभ्यः
पञ्चमीविरहजनितात् विरहजनिताभ्याम् विरहजनितेभ्यः
षष्ठीविरहजनितस्य विरहजनितयोः विरहजनितानाम्
सप्तमीविरहजनिते विरहजनितयोः विरहजनितेषु

समास विरहजनित

अव्यय ॰विरहजनितम् ॰विरहजनितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria