Declension table of viraha

Deva

MasculineSingularDualPlural
Nominativevirahaḥ virahau virahāḥ
Vocativeviraha virahau virahāḥ
Accusativeviraham virahau virahān
Instrumentalviraheṇa virahābhyām virahaiḥ virahebhiḥ
Dativevirahāya virahābhyām virahebhyaḥ
Ablativevirahāt virahābhyām virahebhyaḥ
Genitivevirahasya virahayoḥ virahāṇām
Locativevirahe virahayoḥ viraheṣu

Compound viraha -

Adverb -viraham -virahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria