सुबन्तावली ?विरचितवपुस्

Roma

पुमान्एकद्विबहु
प्रथमाविरचितवपुः विरचितवपुषौ विरचितवपुषः
सम्बोधनम्विरचितवपुः विरचितवपुषौ विरचितवपुषः
द्वितीयाविरचितवपुषम् विरचितवपुषौ विरचितवपुषः
तृतीयाविरचितवपुषा विरचितवपुर्भ्याम् विरचितवपुर्भिः
चतुर्थीविरचितवपुषे विरचितवपुर्भ्याम् विरचितवपुर्भ्यः
पञ्चमीविरचितवपुषः विरचितवपुर्भ्याम् विरचितवपुर्भ्यः
षष्ठीविरचितवपुषः विरचितवपुषोः विरचितवपुषाम्
सप्तमीविरचितवपुषि विरचितवपुषोः विरचितवपुःषु

समास विरचितवपुस्

अव्यय ॰विरचितवपुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria