Declension table of ?virāvaṇā

Deva

FeminineSingularDualPlural
Nominativevirāvaṇā virāvaṇe virāvaṇāḥ
Vocativevirāvaṇe virāvaṇe virāvaṇāḥ
Accusativevirāvaṇām virāvaṇe virāvaṇāḥ
Instrumentalvirāvaṇayā virāvaṇābhyām virāvaṇābhiḥ
Dativevirāvaṇāyai virāvaṇābhyām virāvaṇābhyaḥ
Ablativevirāvaṇāyāḥ virāvaṇābhyām virāvaṇābhyaḥ
Genitivevirāvaṇāyāḥ virāvaṇayoḥ virāvaṇānām
Locativevirāvaṇāyām virāvaṇayoḥ virāvaṇāsu

Adverb -virāvaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria