Declension table of ?virāgitā

Deva

FeminineSingularDualPlural
Nominativevirāgitā virāgite virāgitāḥ
Vocativevirāgite virāgite virāgitāḥ
Accusativevirāgitām virāgite virāgitāḥ
Instrumentalvirāgitayā virāgitābhyām virāgitābhiḥ
Dativevirāgitāyai virāgitābhyām virāgitābhyaḥ
Ablativevirāgitāyāḥ virāgitābhyām virāgitābhyaḥ
Genitivevirāgitāyāḥ virāgitayoḥ virāgitānām
Locativevirāgitāyām virāgitayoḥ virāgitāsu

Adverb -virāgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria