Declension table of ?virāga

Deva

NeuterSingularDualPlural
Nominativevirāgam virāge virāgāṇi
Vocativevirāga virāge virāgāṇi
Accusativevirāgam virāge virāgāṇi
Instrumentalvirāgeṇa virāgābhyām virāgaiḥ
Dativevirāgāya virāgābhyām virāgebhyaḥ
Ablativevirāgāt virāgābhyām virāgebhyaḥ
Genitivevirāgasya virāgayoḥ virāgāṇām
Locativevirāge virāgayoḥ virāgeṣu

Compound virāga -

Adverb -virāgam -virāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria