Declension table of ?virāga

Deva

MasculineSingularDualPlural
Nominativevirāgaḥ virāgau virāgāḥ
Vocativevirāga virāgau virāgāḥ
Accusativevirāgam virāgau virāgān
Instrumentalvirāgeṇa virāgābhyām virāgaiḥ virāgebhiḥ
Dativevirāgāya virāgābhyām virāgebhyaḥ
Ablativevirāgāt virāgābhyām virāgebhyaḥ
Genitivevirāgasya virāgayoḥ virāgāṇām
Locativevirāge virāgayoḥ virāgeṣu

Compound virāga -

Adverb -virāgam -virāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria