Declension table of ?virādhanā

Deva

FeminineSingularDualPlural
Nominativevirādhanā virādhane virādhanāḥ
Vocativevirādhane virādhane virādhanāḥ
Accusativevirādhanām virādhane virādhanāḥ
Instrumentalvirādhanayā virādhanābhyām virādhanābhiḥ
Dativevirādhanāyai virādhanābhyām virādhanābhyaḥ
Ablativevirādhanāyāḥ virādhanābhyām virādhanābhyaḥ
Genitivevirādhanāyāḥ virādhanayoḥ virādhanānām
Locativevirādhanāyām virādhanayoḥ virādhanāsu

Adverb -virādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria