Declension table of ?virādhana

Deva

NeuterSingularDualPlural
Nominativevirādhanam virādhane virādhanāni
Vocativevirādhana virādhane virādhanāni
Accusativevirādhanam virādhane virādhanāni
Instrumentalvirādhanena virādhanābhyām virādhanaiḥ
Dativevirādhanāya virādhanābhyām virādhanebhyaḥ
Ablativevirādhanāt virādhanābhyām virādhanebhyaḥ
Genitivevirādhanasya virādhanayoḥ virādhanānām
Locativevirādhane virādhanayoḥ virādhaneṣu

Compound virādhana -

Adverb -virādhanam -virādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria